Declension table of saṃskṛti

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtiḥ saṃskṛtī saṃskṛtayaḥ
Vocativesaṃskṛte saṃskṛtī saṃskṛtayaḥ
Accusativesaṃskṛtim saṃskṛtī saṃskṛtīḥ
Instrumentalsaṃskṛtyā saṃskṛtibhyām saṃskṛtibhiḥ
Dativesaṃskṛtyai saṃskṛtaye saṃskṛtibhyām saṃskṛtibhyaḥ
Ablativesaṃskṛtyāḥ saṃskṛteḥ saṃskṛtibhyām saṃskṛtibhyaḥ
Genitivesaṃskṛtyāḥ saṃskṛteḥ saṃskṛtyoḥ saṃskṛtīnām
Locativesaṃskṛtyām saṃskṛtau saṃskṛtyoḥ saṃskṛtiṣu

Compound saṃskṛti -

Adverb -saṃskṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria