Declension table of saṃskṛtaśūnyatā

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtaśūnyatā saṃskṛtaśūnyate saṃskṛtaśūnyatāḥ
Vocativesaṃskṛtaśūnyate saṃskṛtaśūnyate saṃskṛtaśūnyatāḥ
Accusativesaṃskṛtaśūnyatām saṃskṛtaśūnyate saṃskṛtaśūnyatāḥ
Instrumentalsaṃskṛtaśūnyatayā saṃskṛtaśūnyatābhyām saṃskṛtaśūnyatābhiḥ
Dativesaṃskṛtaśūnyatāyai saṃskṛtaśūnyatābhyām saṃskṛtaśūnyatābhyaḥ
Ablativesaṃskṛtaśūnyatāyāḥ saṃskṛtaśūnyatābhyām saṃskṛtaśūnyatābhyaḥ
Genitivesaṃskṛtaśūnyatāyāḥ saṃskṛtaśūnyatayoḥ saṃskṛtaśūnyatānām
Locativesaṃskṛtaśūnyatāyām saṃskṛtaśūnyatayoḥ saṃskṛtaśūnyatāsu

Adverb -saṃskṛtaśūnyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria