Declension table of saṃskṛtavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtavyākaraṇam saṃskṛtavyākaraṇe saṃskṛtavyākaraṇāni
Vocativesaṃskṛtavyākaraṇa saṃskṛtavyākaraṇe saṃskṛtavyākaraṇāni
Accusativesaṃskṛtavyākaraṇam saṃskṛtavyākaraṇe saṃskṛtavyākaraṇāni
Instrumentalsaṃskṛtavyākaraṇena saṃskṛtavyākaraṇābhyām saṃskṛtavyākaraṇaiḥ
Dativesaṃskṛtavyākaraṇāya saṃskṛtavyākaraṇābhyām saṃskṛtavyākaraṇebhyaḥ
Ablativesaṃskṛtavyākaraṇāt saṃskṛtavyākaraṇābhyām saṃskṛtavyākaraṇebhyaḥ
Genitivesaṃskṛtavyākaraṇasya saṃskṛtavyākaraṇayoḥ saṃskṛtavyākaraṇānām
Locativesaṃskṛtavyākaraṇe saṃskṛtavyākaraṇayoḥ saṃskṛtavyākaraṇeṣu

Compound saṃskṛtavyākaraṇa -

Adverb -saṃskṛtavyākaraṇam -saṃskṛtavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria