Declension table of ?saṃskṛtavat

Deva

MasculineSingularDualPlural
Nominativesaṃskṛtavān saṃskṛtavantau saṃskṛtavantaḥ
Vocativesaṃskṛtavan saṃskṛtavantau saṃskṛtavantaḥ
Accusativesaṃskṛtavantam saṃskṛtavantau saṃskṛtavataḥ
Instrumentalsaṃskṛtavatā saṃskṛtavadbhyām saṃskṛtavadbhiḥ
Dativesaṃskṛtavate saṃskṛtavadbhyām saṃskṛtavadbhyaḥ
Ablativesaṃskṛtavataḥ saṃskṛtavadbhyām saṃskṛtavadbhyaḥ
Genitivesaṃskṛtavataḥ saṃskṛtavatoḥ saṃskṛtavatām
Locativesaṃskṛtavati saṃskṛtavatoḥ saṃskṛtavatsu

Compound saṃskṛtavat -

Adverb -saṃskṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria