Declension table of saṃskṛtavāc

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtavāk saṃskṛtavācau saṃskṛtavācaḥ
Vocativesaṃskṛtavāk saṃskṛtavācau saṃskṛtavācaḥ
Accusativesaṃskṛtavācam saṃskṛtavācau saṃskṛtavācaḥ
Instrumentalsaṃskṛtavācā saṃskṛtavāgbhyām saṃskṛtavāgbhiḥ
Dativesaṃskṛtavāce saṃskṛtavāgbhyām saṃskṛtavāgbhyaḥ
Ablativesaṃskṛtavācaḥ saṃskṛtavāgbhyām saṃskṛtavāgbhyaḥ
Genitivesaṃskṛtavācaḥ saṃskṛtavācoḥ saṃskṛtavācām
Locativesaṃskṛtavāci saṃskṛtavācoḥ saṃskṛtavākṣu

Compound saṃskṛtavāk -

Adverb -saṃskṛtavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria