Declension table of ?saṃskṛtamaya

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtamayam saṃskṛtamaye saṃskṛtamayāni
Vocativesaṃskṛtamaya saṃskṛtamaye saṃskṛtamayāni
Accusativesaṃskṛtamayam saṃskṛtamaye saṃskṛtamayāni
Instrumentalsaṃskṛtamayena saṃskṛtamayābhyām saṃskṛtamayaiḥ
Dativesaṃskṛtamayāya saṃskṛtamayābhyām saṃskṛtamayebhyaḥ
Ablativesaṃskṛtamayāt saṃskṛtamayābhyām saṃskṛtamayebhyaḥ
Genitivesaṃskṛtamayasya saṃskṛtamayayoḥ saṃskṛtamayānām
Locativesaṃskṛtamaye saṃskṛtamayayoḥ saṃskṛtamayeṣu

Compound saṃskṛtamaya -

Adverb -saṃskṛtamayam -saṃskṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria