Declension table of ?saṃskṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃskṛtā saṃskṛte saṃskṛtāḥ
Vocativesaṃskṛte saṃskṛte saṃskṛtāḥ
Accusativesaṃskṛtām saṃskṛte saṃskṛtāḥ
Instrumentalsaṃskṛtayā saṃskṛtābhyām saṃskṛtābhiḥ
Dativesaṃskṛtāyai saṃskṛtābhyām saṃskṛtābhyaḥ
Ablativesaṃskṛtāyāḥ saṃskṛtābhyām saṃskṛtābhyaḥ
Genitivesaṃskṛtāyāḥ saṃskṛtayoḥ saṃskṛtānām
Locativesaṃskṛtāyām saṃskṛtayoḥ saṃskṛtāsu

Adverb -saṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria