Declension table of saṃskṛta

Deva

MasculineSingularDualPlural
Nominativesaṃskṛtaḥ saṃskṛtau saṃskṛtāḥ
Vocativesaṃskṛta saṃskṛtau saṃskṛtāḥ
Accusativesaṃskṛtam saṃskṛtau saṃskṛtān
Instrumentalsaṃskṛtena saṃskṛtābhyām saṃskṛtaiḥ saṃskṛtebhiḥ
Dativesaṃskṛtāya saṃskṛtābhyām saṃskṛtebhyaḥ
Ablativesaṃskṛtāt saṃskṛtābhyām saṃskṛtebhyaḥ
Genitivesaṃskṛtasya saṃskṛtayoḥ saṃskṛtānām
Locativesaṃskṛte saṃskṛtayoḥ saṃskṛteṣu

Compound saṃskṛta -

Adverb -saṃskṛtam -saṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria