Declension table of ?saṃsisṛkṣu

Deva

MasculineSingularDualPlural
Nominativesaṃsisṛkṣuḥ saṃsisṛkṣū saṃsisṛkṣavaḥ
Vocativesaṃsisṛkṣo saṃsisṛkṣū saṃsisṛkṣavaḥ
Accusativesaṃsisṛkṣum saṃsisṛkṣū saṃsisṛkṣūn
Instrumentalsaṃsisṛkṣuṇā saṃsisṛkṣubhyām saṃsisṛkṣubhiḥ
Dativesaṃsisṛkṣave saṃsisṛkṣubhyām saṃsisṛkṣubhyaḥ
Ablativesaṃsisṛkṣoḥ saṃsisṛkṣubhyām saṃsisṛkṣubhyaḥ
Genitivesaṃsisṛkṣoḥ saṃsisṛkṣvoḥ saṃsisṛkṣūṇām
Locativesaṃsisṛkṣau saṃsisṛkṣvoḥ saṃsisṛkṣuṣu

Compound saṃsisṛkṣu -

Adverb -saṃsisṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria