Declension table of ?saṃsikta

Deva

MasculineSingularDualPlural
Nominativesaṃsiktaḥ saṃsiktau saṃsiktāḥ
Vocativesaṃsikta saṃsiktau saṃsiktāḥ
Accusativesaṃsiktam saṃsiktau saṃsiktān
Instrumentalsaṃsiktena saṃsiktābhyām saṃsiktaiḥ saṃsiktebhiḥ
Dativesaṃsiktāya saṃsiktābhyām saṃsiktebhyaḥ
Ablativesaṃsiktāt saṃsiktābhyām saṃsiktebhyaḥ
Genitivesaṃsiktasya saṃsiktayoḥ saṃsiktānām
Locativesaṃsikte saṃsiktayoḥ saṃsikteṣu

Compound saṃsikta -

Adverb -saṃsiktam -saṃsiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria