Declension table of ?saṃsīdana

Deva

NeuterSingularDualPlural
Nominativesaṃsīdanam saṃsīdane saṃsīdanāni
Vocativesaṃsīdana saṃsīdane saṃsīdanāni
Accusativesaṃsīdanam saṃsīdane saṃsīdanāni
Instrumentalsaṃsīdanena saṃsīdanābhyām saṃsīdanaiḥ
Dativesaṃsīdanāya saṃsīdanābhyām saṃsīdanebhyaḥ
Ablativesaṃsīdanāt saṃsīdanābhyām saṃsīdanebhyaḥ
Genitivesaṃsīdanasya saṃsīdanayoḥ saṃsīdanānām
Locativesaṃsīdane saṃsīdanayoḥ saṃsīdaneṣu

Compound saṃsīdana -

Adverb -saṃsīdanam -saṃsīdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria