Declension table of saṃsiddhi

Deva

FeminineSingularDualPlural
Nominativesaṃsiddhiḥ saṃsiddhī saṃsiddhayaḥ
Vocativesaṃsiddhe saṃsiddhī saṃsiddhayaḥ
Accusativesaṃsiddhim saṃsiddhī saṃsiddhīḥ
Instrumentalsaṃsiddhyā saṃsiddhibhyām saṃsiddhibhiḥ
Dativesaṃsiddhyai saṃsiddhaye saṃsiddhibhyām saṃsiddhibhyaḥ
Ablativesaṃsiddhyāḥ saṃsiddheḥ saṃsiddhibhyām saṃsiddhibhyaḥ
Genitivesaṃsiddhyāḥ saṃsiddheḥ saṃsiddhyoḥ saṃsiddhīnām
Locativesaṃsiddhyām saṃsiddhau saṃsiddhyoḥ saṃsiddhiṣu

Compound saṃsiddhi -

Adverb -saṃsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria