Declension table of ?saṃsiddharūpā

Deva

FeminineSingularDualPlural
Nominativesaṃsiddharūpā saṃsiddharūpe saṃsiddharūpāḥ
Vocativesaṃsiddharūpe saṃsiddharūpe saṃsiddharūpāḥ
Accusativesaṃsiddharūpām saṃsiddharūpe saṃsiddharūpāḥ
Instrumentalsaṃsiddharūpayā saṃsiddharūpābhyām saṃsiddharūpābhiḥ
Dativesaṃsiddharūpāyai saṃsiddharūpābhyām saṃsiddharūpābhyaḥ
Ablativesaṃsiddharūpāyāḥ saṃsiddharūpābhyām saṃsiddharūpābhyaḥ
Genitivesaṃsiddharūpāyāḥ saṃsiddharūpayoḥ saṃsiddharūpāṇām
Locativesaṃsiddharūpāyām saṃsiddharūpayoḥ saṃsiddharūpāsu

Adverb -saṃsiddharūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria