Declension table of ?saṃsiddharasa

Deva

MasculineSingularDualPlural
Nominativesaṃsiddharasaḥ saṃsiddharasau saṃsiddharasāḥ
Vocativesaṃsiddharasa saṃsiddharasau saṃsiddharasāḥ
Accusativesaṃsiddharasam saṃsiddharasau saṃsiddharasān
Instrumentalsaṃsiddharasena saṃsiddharasābhyām saṃsiddharasaiḥ saṃsiddharasebhiḥ
Dativesaṃsiddharasāya saṃsiddharasābhyām saṃsiddharasebhyaḥ
Ablativesaṃsiddharasāt saṃsiddharasābhyām saṃsiddharasebhyaḥ
Genitivesaṃsiddharasasya saṃsiddharasayoḥ saṃsiddharasānām
Locativesaṃsiddharase saṃsiddharasayoḥ saṃsiddharaseṣu

Compound saṃsiddharasa -

Adverb -saṃsiddharasam -saṃsiddharasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria