Declension table of ?saṃsiddhārthā

Deva

FeminineSingularDualPlural
Nominativesaṃsiddhārthā saṃsiddhārthe saṃsiddhārthāḥ
Vocativesaṃsiddhārthe saṃsiddhārthe saṃsiddhārthāḥ
Accusativesaṃsiddhārthām saṃsiddhārthe saṃsiddhārthāḥ
Instrumentalsaṃsiddhārthayā saṃsiddhārthābhyām saṃsiddhārthābhiḥ
Dativesaṃsiddhārthāyai saṃsiddhārthābhyām saṃsiddhārthābhyaḥ
Ablativesaṃsiddhārthāyāḥ saṃsiddhārthābhyām saṃsiddhārthābhyaḥ
Genitivesaṃsiddhārthāyāḥ saṃsiddhārthayoḥ saṃsiddhārthānām
Locativesaṃsiddhārthāyām saṃsiddhārthayoḥ saṃsiddhārthāsu

Adverb -saṃsiddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria