Declension table of ?saṃsiddhā

Deva

FeminineSingularDualPlural
Nominativesaṃsiddhā saṃsiddhe saṃsiddhāḥ
Vocativesaṃsiddhe saṃsiddhe saṃsiddhāḥ
Accusativesaṃsiddhām saṃsiddhe saṃsiddhāḥ
Instrumentalsaṃsiddhayā saṃsiddhābhyām saṃsiddhābhiḥ
Dativesaṃsiddhāyai saṃsiddhābhyām saṃsiddhābhyaḥ
Ablativesaṃsiddhāyāḥ saṃsiddhābhyām saṃsiddhābhyaḥ
Genitivesaṃsiddhāyāḥ saṃsiddhayoḥ saṃsiddhānām
Locativesaṃsiddhāyām saṃsiddhayoḥ saṃsiddhāsu

Adverb -saṃsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria