Declension table of saṃsiddha

Deva

NeuterSingularDualPlural
Nominativesaṃsiddham saṃsiddhe saṃsiddhāni
Vocativesaṃsiddha saṃsiddhe saṃsiddhāni
Accusativesaṃsiddham saṃsiddhe saṃsiddhāni
Instrumentalsaṃsiddhena saṃsiddhābhyām saṃsiddhaiḥ
Dativesaṃsiddhāya saṃsiddhābhyām saṃsiddhebhyaḥ
Ablativesaṃsiddhāt saṃsiddhābhyām saṃsiddhebhyaḥ
Genitivesaṃsiddhasya saṃsiddhayoḥ saṃsiddhānām
Locativesaṃsiddhe saṃsiddhayoḥ saṃsiddheṣu

Compound saṃsiddha -

Adverb -saṃsiddham -saṃsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria