Declension table of ?saṃsicā

Deva

FeminineSingularDualPlural
Nominativesaṃsicā saṃsice saṃsicāḥ
Vocativesaṃsice saṃsice saṃsicāḥ
Accusativesaṃsicām saṃsice saṃsicāḥ
Instrumentalsaṃsicayā saṃsicābhyām saṃsicābhiḥ
Dativesaṃsicāyai saṃsicābhyām saṃsicābhyaḥ
Ablativesaṃsicāyāḥ saṃsicābhyām saṃsicābhyaḥ
Genitivesaṃsicāyāḥ saṃsicayoḥ saṃsicānām
Locativesaṃsicāyām saṃsicayoḥ saṃsicāsu

Adverb -saṃsicam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria