Declension table of ?saṃsic

Deva

NeuterSingularDualPlural
Nominativesaṃsik saṃsicī saṃsiñci
Vocativesaṃsik saṃsicī saṃsiñci
Accusativesaṃsik saṃsicī saṃsiñci
Instrumentalsaṃsicā saṃsigbhyām saṃsigbhiḥ
Dativesaṃsice saṃsigbhyām saṃsigbhyaḥ
Ablativesaṃsicaḥ saṃsigbhyām saṃsigbhyaḥ
Genitivesaṃsicaḥ saṃsicoḥ saṃsicām
Locativesaṃsici saṃsicoḥ saṃsikṣu

Compound saṃsik -

Adverb -saṃsik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria