Declension table of ?saṃsevita

Deva

MasculineSingularDualPlural
Nominativesaṃsevitaḥ saṃsevitau saṃsevitāḥ
Vocativesaṃsevita saṃsevitau saṃsevitāḥ
Accusativesaṃsevitam saṃsevitau saṃsevitān
Instrumentalsaṃsevitena saṃsevitābhyām saṃsevitaiḥ saṃsevitebhiḥ
Dativesaṃsevitāya saṃsevitābhyām saṃsevitebhyaḥ
Ablativesaṃsevitāt saṃsevitābhyām saṃsevitebhyaḥ
Genitivesaṃsevitasya saṃsevitayoḥ saṃsevitānām
Locativesaṃsevite saṃsevitayoḥ saṃseviteṣu

Compound saṃsevita -

Adverb -saṃsevitam -saṃsevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria