Declension table of ?saṃsevin

Deva

NeuterSingularDualPlural
Nominativesaṃsevi saṃsevinī saṃsevīni
Vocativesaṃsevin saṃsevi saṃsevinī saṃsevīni
Accusativesaṃsevi saṃsevinī saṃsevīni
Instrumentalsaṃsevinā saṃsevibhyām saṃsevibhiḥ
Dativesaṃsevine saṃsevibhyām saṃsevibhyaḥ
Ablativesaṃsevinaḥ saṃsevibhyām saṃsevibhyaḥ
Genitivesaṃsevinaḥ saṃsevinoḥ saṃsevinām
Locativesaṃsevini saṃsevinoḥ saṃseviṣu

Compound saṃsevi -

Adverb -saṃsevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria