Declension table of ?saṃsevana

Deva

NeuterSingularDualPlural
Nominativesaṃsevanam saṃsevane saṃsevanāni
Vocativesaṃsevana saṃsevane saṃsevanāni
Accusativesaṃsevanam saṃsevane saṃsevanāni
Instrumentalsaṃsevanena saṃsevanābhyām saṃsevanaiḥ
Dativesaṃsevanāya saṃsevanābhyām saṃsevanebhyaḥ
Ablativesaṃsevanāt saṃsevanābhyām saṃsevanebhyaḥ
Genitivesaṃsevanasya saṃsevanayoḥ saṃsevanānām
Locativesaṃsevane saṃsevanayoḥ saṃsevaneṣu

Compound saṃsevana -

Adverb -saṃsevanam -saṃsevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria