Declension table of saṃsava

Deva

MasculineSingularDualPlural
Nominativesaṃsavaḥ saṃsavau saṃsavāḥ
Vocativesaṃsava saṃsavau saṃsavāḥ
Accusativesaṃsavam saṃsavau saṃsavān
Instrumentalsaṃsavena saṃsavābhyām saṃsavaiḥ saṃsavebhiḥ
Dativesaṃsavāya saṃsavābhyām saṃsavebhyaḥ
Ablativesaṃsavāt saṃsavābhyām saṃsavebhyaḥ
Genitivesaṃsavasya saṃsavayoḥ saṃsavānām
Locativesaṃsave saṃsavayoḥ saṃsaveṣu

Compound saṃsava -

Adverb -saṃsavam -saṃsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria