Declension table of ?saṃsarpat

Deva

MasculineSingularDualPlural
Nominativesaṃsarpan saṃsarpantau saṃsarpantaḥ
Vocativesaṃsarpan saṃsarpantau saṃsarpantaḥ
Accusativesaṃsarpantam saṃsarpantau saṃsarpataḥ
Instrumentalsaṃsarpatā saṃsarpadbhyām saṃsarpadbhiḥ
Dativesaṃsarpate saṃsarpadbhyām saṃsarpadbhyaḥ
Ablativesaṃsarpataḥ saṃsarpadbhyām saṃsarpadbhyaḥ
Genitivesaṃsarpataḥ saṃsarpatoḥ saṃsarpatām
Locativesaṃsarpati saṃsarpatoḥ saṃsarpatsu

Compound saṃsarpat -

Adverb -saṃsarpantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria