Declension table of ?saṃsarpamāṇaka

Deva

NeuterSingularDualPlural
Nominativesaṃsarpamāṇakam saṃsarpamāṇake saṃsarpamāṇakāni
Vocativesaṃsarpamāṇaka saṃsarpamāṇake saṃsarpamāṇakāni
Accusativesaṃsarpamāṇakam saṃsarpamāṇake saṃsarpamāṇakāni
Instrumentalsaṃsarpamāṇakena saṃsarpamāṇakābhyām saṃsarpamāṇakaiḥ
Dativesaṃsarpamāṇakāya saṃsarpamāṇakābhyām saṃsarpamāṇakebhyaḥ
Ablativesaṃsarpamāṇakāt saṃsarpamāṇakābhyām saṃsarpamāṇakebhyaḥ
Genitivesaṃsarpamāṇakasya saṃsarpamāṇakayoḥ saṃsarpamāṇakānām
Locativesaṃsarpamāṇake saṃsarpamāṇakayoḥ saṃsarpamāṇakeṣu

Compound saṃsarpamāṇaka -

Adverb -saṃsarpamāṇakam -saṃsarpamāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria