Declension table of ?saṃsarpaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃsarpaṇam saṃsarpaṇe saṃsarpaṇāni
Vocativesaṃsarpaṇa saṃsarpaṇe saṃsarpaṇāni
Accusativesaṃsarpaṇam saṃsarpaṇe saṃsarpaṇāni
Instrumentalsaṃsarpaṇena saṃsarpaṇābhyām saṃsarpaṇaiḥ
Dativesaṃsarpaṇāya saṃsarpaṇābhyām saṃsarpaṇebhyaḥ
Ablativesaṃsarpaṇāt saṃsarpaṇābhyām saṃsarpaṇebhyaḥ
Genitivesaṃsarpaṇasya saṃsarpaṇayoḥ saṃsarpaṇānām
Locativesaṃsarpaṇe saṃsarpaṇayoḥ saṃsarpaṇeṣu

Compound saṃsarpaṇa -

Adverb -saṃsarpaṇam -saṃsarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria