Declension table of saṃsargin

Deva

MasculineSingularDualPlural
Nominativesaṃsargī saṃsargiṇau saṃsargiṇaḥ
Vocativesaṃsargin saṃsargiṇau saṃsargiṇaḥ
Accusativesaṃsargiṇam saṃsargiṇau saṃsargiṇaḥ
Instrumentalsaṃsargiṇā saṃsargibhyām saṃsargibhiḥ
Dativesaṃsargiṇe saṃsargibhyām saṃsargibhyaḥ
Ablativesaṃsargiṇaḥ saṃsargibhyām saṃsargibhyaḥ
Genitivesaṃsargiṇaḥ saṃsargiṇoḥ saṃsargiṇām
Locativesaṃsargiṇi saṃsargiṇoḥ saṃsargiṣu

Compound saṃsargi -

Adverb -saṃsargi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria