Declension table of saṃsargavidyā

Deva

FeminineSingularDualPlural
Nominativesaṃsargavidyā saṃsargavidye saṃsargavidyāḥ
Vocativesaṃsargavidye saṃsargavidye saṃsargavidyāḥ
Accusativesaṃsargavidyām saṃsargavidye saṃsargavidyāḥ
Instrumentalsaṃsargavidyayā saṃsargavidyābhyām saṃsargavidyābhiḥ
Dativesaṃsargavidyāyai saṃsargavidyābhyām saṃsargavidyābhyaḥ
Ablativesaṃsargavidyāyāḥ saṃsargavidyābhyām saṃsargavidyābhyaḥ
Genitivesaṃsargavidyāyāḥ saṃsargavidyayoḥ saṃsargavidyānām
Locativesaṃsargavidyāyām saṃsargavidyayoḥ saṃsargavidyāsu

Adverb -saṃsargavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria