Declension table of ?saṃsargavat

Deva

NeuterSingularDualPlural
Nominativesaṃsargavat saṃsargavantī saṃsargavatī saṃsargavanti
Vocativesaṃsargavat saṃsargavantī saṃsargavatī saṃsargavanti
Accusativesaṃsargavat saṃsargavantī saṃsargavatī saṃsargavanti
Instrumentalsaṃsargavatā saṃsargavadbhyām saṃsargavadbhiḥ
Dativesaṃsargavate saṃsargavadbhyām saṃsargavadbhyaḥ
Ablativesaṃsargavataḥ saṃsargavadbhyām saṃsargavadbhyaḥ
Genitivesaṃsargavataḥ saṃsargavatoḥ saṃsargavatām
Locativesaṃsargavati saṃsargavatoḥ saṃsargavatsu

Adverb -saṃsargavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria