Declension table of ?saṃsargaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃsargaprakaraṇam saṃsargaprakaraṇe saṃsargaprakaraṇāni
Vocativesaṃsargaprakaraṇa saṃsargaprakaraṇe saṃsargaprakaraṇāni
Accusativesaṃsargaprakaraṇam saṃsargaprakaraṇe saṃsargaprakaraṇāni
Instrumentalsaṃsargaprakaraṇena saṃsargaprakaraṇābhyām saṃsargaprakaraṇaiḥ
Dativesaṃsargaprakaraṇāya saṃsargaprakaraṇābhyām saṃsargaprakaraṇebhyaḥ
Ablativesaṃsargaprakaraṇāt saṃsargaprakaraṇābhyām saṃsargaprakaraṇebhyaḥ
Genitivesaṃsargaprakaraṇasya saṃsargaprakaraṇayoḥ saṃsargaprakaraṇānām
Locativesaṃsargaprakaraṇe saṃsargaprakaraṇayoḥ saṃsargaprakaraṇeṣu

Compound saṃsargaprakaraṇa -

Adverb -saṃsargaprakaraṇam -saṃsargaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria