Declension table of saṃsargamaryādā

Deva

FeminineSingularDualPlural
Nominativesaṃsargamaryādā saṃsargamaryāde saṃsargamaryādāḥ
Vocativesaṃsargamaryāde saṃsargamaryāde saṃsargamaryādāḥ
Accusativesaṃsargamaryādām saṃsargamaryāde saṃsargamaryādāḥ
Instrumentalsaṃsargamaryādayā saṃsargamaryādābhyām saṃsargamaryādābhiḥ
Dativesaṃsargamaryādāyai saṃsargamaryādābhyām saṃsargamaryādābhyaḥ
Ablativesaṃsargamaryādāyāḥ saṃsargamaryādābhyām saṃsargamaryādābhyaḥ
Genitivesaṃsargamaryādāyāḥ saṃsargamaryādayoḥ saṃsargamaryādānām
Locativesaṃsargamaryādāyām saṃsargamaryādayoḥ saṃsargamaryādāsu

Adverb -saṃsargamaryādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria