Declension table of ?saṃsargaja

Deva

MasculineSingularDualPlural
Nominativesaṃsargajaḥ saṃsargajau saṃsargajāḥ
Vocativesaṃsargaja saṃsargajau saṃsargajāḥ
Accusativesaṃsargajam saṃsargajau saṃsargajān
Instrumentalsaṃsargajena saṃsargajābhyām saṃsargajaiḥ saṃsargajebhiḥ
Dativesaṃsargajāya saṃsargajābhyām saṃsargajebhyaḥ
Ablativesaṃsargajāt saṃsargajābhyām saṃsargajebhyaḥ
Genitivesaṃsargajasya saṃsargajayoḥ saṃsargajānām
Locativesaṃsargaje saṃsargajayoḥ saṃsargajeṣu

Compound saṃsargaja -

Adverb -saṃsargajam -saṃsargajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria