Declension table of saṃsargadoṣa

Deva

MasculineSingularDualPlural
Nominativesaṃsargadoṣaḥ saṃsargadoṣau saṃsargadoṣāḥ
Vocativesaṃsargadoṣa saṃsargadoṣau saṃsargadoṣāḥ
Accusativesaṃsargadoṣam saṃsargadoṣau saṃsargadoṣān
Instrumentalsaṃsargadoṣeṇa saṃsargadoṣābhyām saṃsargadoṣaiḥ saṃsargadoṣebhiḥ
Dativesaṃsargadoṣāya saṃsargadoṣābhyām saṃsargadoṣebhyaḥ
Ablativesaṃsargadoṣāt saṃsargadoṣābhyām saṃsargadoṣebhyaḥ
Genitivesaṃsargadoṣasya saṃsargadoṣayoḥ saṃsargadoṣāṇām
Locativesaṃsargadoṣe saṃsargadoṣayoḥ saṃsargadoṣeṣu

Compound saṃsargadoṣa -

Adverb -saṃsargadoṣam -saṃsargadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria