Declension table of saṃsargābhāva

Deva

MasculineSingularDualPlural
Nominativesaṃsargābhāvaḥ saṃsargābhāvau saṃsargābhāvāḥ
Vocativesaṃsargābhāva saṃsargābhāvau saṃsargābhāvāḥ
Accusativesaṃsargābhāvam saṃsargābhāvau saṃsargābhāvān
Instrumentalsaṃsargābhāveṇa saṃsargābhāvābhyām saṃsargābhāvaiḥ saṃsargābhāvebhiḥ
Dativesaṃsargābhāvāya saṃsargābhāvābhyām saṃsargābhāvebhyaḥ
Ablativesaṃsargābhāvāt saṃsargābhāvābhyām saṃsargābhāvebhyaḥ
Genitivesaṃsargābhāvasya saṃsargābhāvayoḥ saṃsargābhāvāṇām
Locativesaṃsargābhāve saṃsargābhāvayoḥ saṃsargābhāveṣu

Compound saṃsargābhāva -

Adverb -saṃsargābhāvam -saṃsargābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria