Declension table of saṃsarga

Deva

NeuterSingularDualPlural
Nominativesaṃsargam saṃsarge saṃsargāṇi
Vocativesaṃsarga saṃsarge saṃsargāṇi
Accusativesaṃsargam saṃsarge saṃsargāṇi
Instrumentalsaṃsargeṇa saṃsargābhyām saṃsargaiḥ
Dativesaṃsargāya saṃsargābhyām saṃsargebhyaḥ
Ablativesaṃsargāt saṃsargābhyām saṃsargebhyaḥ
Genitivesaṃsargasya saṃsargayoḥ saṃsargāṇām
Locativesaṃsarge saṃsargayoḥ saṃsargeṣu

Compound saṃsarga -

Adverb -saṃsargam -saṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria