Declension table of ?saṃsamakā

Deva

FeminineSingularDualPlural
Nominativesaṃsamakā saṃsamake saṃsamakāḥ
Vocativesaṃsamake saṃsamake saṃsamakāḥ
Accusativesaṃsamakām saṃsamake saṃsamakāḥ
Instrumentalsaṃsamakayā saṃsamakābhyām saṃsamakābhiḥ
Dativesaṃsamakāyai saṃsamakābhyām saṃsamakābhyaḥ
Ablativesaṃsamakāyāḥ saṃsamakābhyām saṃsamakābhyaḥ
Genitivesaṃsamakāyāḥ saṃsamakayoḥ saṃsamakānām
Locativesaṃsamakāyām saṃsamakayoḥ saṃsamakāsu

Adverb -saṃsamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria