Declension table of ?saṃsaktavadanāśvāsa

Deva

MasculineSingularDualPlural
Nominativesaṃsaktavadanāśvāsaḥ saṃsaktavadanāśvāsau saṃsaktavadanāśvāsāḥ
Vocativesaṃsaktavadanāśvāsa saṃsaktavadanāśvāsau saṃsaktavadanāśvāsāḥ
Accusativesaṃsaktavadanāśvāsam saṃsaktavadanāśvāsau saṃsaktavadanāśvāsān
Instrumentalsaṃsaktavadanāśvāsena saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsaiḥ saṃsaktavadanāśvāsebhiḥ
Dativesaṃsaktavadanāśvāsāya saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsebhyaḥ
Ablativesaṃsaktavadanāśvāsāt saṃsaktavadanāśvāsābhyām saṃsaktavadanāśvāsebhyaḥ
Genitivesaṃsaktavadanāśvāsasya saṃsaktavadanāśvāsayoḥ saṃsaktavadanāśvāsānām
Locativesaṃsaktavadanāśvāse saṃsaktavadanāśvāsayoḥ saṃsaktavadanāśvāseṣu

Compound saṃsaktavadanāśvāsa -

Adverb -saṃsaktavadanāśvāsam -saṃsaktavadanāśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria