Declension table of ?saṃsaktajala

Deva

NeuterSingularDualPlural
Nominativesaṃsaktajalam saṃsaktajale saṃsaktajalāni
Vocativesaṃsaktajala saṃsaktajale saṃsaktajalāni
Accusativesaṃsaktajalam saṃsaktajale saṃsaktajalāni
Instrumentalsaṃsaktajalena saṃsaktajalābhyām saṃsaktajalaiḥ
Dativesaṃsaktajalāya saṃsaktajalābhyām saṃsaktajalebhyaḥ
Ablativesaṃsaktajalāt saṃsaktajalābhyām saṃsaktajalebhyaḥ
Genitivesaṃsaktajalasya saṃsaktajalayoḥ saṃsaktajalānām
Locativesaṃsaktajale saṃsaktajalayoḥ saṃsaktajaleṣu

Compound saṃsaktajala -

Adverb -saṃsaktajalam -saṃsaktajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria