Declension table of ?saṃsaktahastā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktahastā saṃsaktahaste saṃsaktahastāḥ
Vocativesaṃsaktahaste saṃsaktahaste saṃsaktahastāḥ
Accusativesaṃsaktahastām saṃsaktahaste saṃsaktahastāḥ
Instrumentalsaṃsaktahastayā saṃsaktahastābhyām saṃsaktahastābhiḥ
Dativesaṃsaktahastāyai saṃsaktahastābhyām saṃsaktahastābhyaḥ
Ablativesaṃsaktahastāyāḥ saṃsaktahastābhyām saṃsaktahastābhyaḥ
Genitivesaṃsaktahastāyāḥ saṃsaktahastayoḥ saṃsaktahastānām
Locativesaṃsaktahastāyām saṃsaktahastayoḥ saṃsaktahastāsu

Adverb -saṃsaktahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria