Declension table of ?saṃsaktahasta

Deva

MasculineSingularDualPlural
Nominativesaṃsaktahastaḥ saṃsaktahastau saṃsaktahastāḥ
Vocativesaṃsaktahasta saṃsaktahastau saṃsaktahastāḥ
Accusativesaṃsaktahastam saṃsaktahastau saṃsaktahastān
Instrumentalsaṃsaktahastena saṃsaktahastābhyām saṃsaktahastaiḥ saṃsaktahastebhiḥ
Dativesaṃsaktahastāya saṃsaktahastābhyām saṃsaktahastebhyaḥ
Ablativesaṃsaktahastāt saṃsaktahastābhyām saṃsaktahastebhyaḥ
Genitivesaṃsaktahastasya saṃsaktahastayoḥ saṃsaktahastānām
Locativesaṃsaktahaste saṃsaktahastayoḥ saṃsaktahasteṣu

Compound saṃsaktahasta -

Adverb -saṃsaktahastam -saṃsaktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria