Declension table of ?saṃsaktacittā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktacittā saṃsaktacitte saṃsaktacittāḥ
Vocativesaṃsaktacitte saṃsaktacitte saṃsaktacittāḥ
Accusativesaṃsaktacittām saṃsaktacitte saṃsaktacittāḥ
Instrumentalsaṃsaktacittayā saṃsaktacittābhyām saṃsaktacittābhiḥ
Dativesaṃsaktacittāyai saṃsaktacittābhyām saṃsaktacittābhyaḥ
Ablativesaṃsaktacittāyāḥ saṃsaktacittābhyām saṃsaktacittābhyaḥ
Genitivesaṃsaktacittāyāḥ saṃsaktacittayoḥ saṃsaktacittānām
Locativesaṃsaktacittāyām saṃsaktacittayoḥ saṃsaktacittāsu

Adverb -saṃsaktacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria