Declension table of ?saṃsaktā

Deva

FeminineSingularDualPlural
Nominativesaṃsaktā saṃsakte saṃsaktāḥ
Vocativesaṃsakte saṃsakte saṃsaktāḥ
Accusativesaṃsaktām saṃsakte saṃsaktāḥ
Instrumentalsaṃsaktayā saṃsaktābhyām saṃsaktābhiḥ
Dativesaṃsaktāyai saṃsaktābhyām saṃsaktābhyaḥ
Ablativesaṃsaktāyāḥ saṃsaktābhyām saṃsaktābhyaḥ
Genitivesaṃsaktāyāḥ saṃsaktayoḥ saṃsaktānām
Locativesaṃsaktāyām saṃsaktayoḥ saṃsaktāsu

Adverb -saṃsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria