Declension table of saṃsakta

Deva

NeuterSingularDualPlural
Nominativesaṃsaktam saṃsakte saṃsaktāni
Vocativesaṃsakta saṃsakte saṃsaktāni
Accusativesaṃsaktam saṃsakte saṃsaktāni
Instrumentalsaṃsaktena saṃsaktābhyām saṃsaktaiḥ
Dativesaṃsaktāya saṃsaktābhyām saṃsaktebhyaḥ
Ablativesaṃsaktāt saṃsaktābhyām saṃsaktebhyaḥ
Genitivesaṃsaktasya saṃsaktayoḥ saṃsaktānām
Locativesaṃsakte saṃsaktayoḥ saṃsakteṣu

Compound saṃsakta -

Adverb -saṃsaktam -saṃsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria