Declension table of ?saṃsahasra

Deva

NeuterSingularDualPlural
Nominativesaṃsahasram saṃsahasre saṃsahasrāṇi
Vocativesaṃsahasra saṃsahasre saṃsahasrāṇi
Accusativesaṃsahasram saṃsahasre saṃsahasrāṇi
Instrumentalsaṃsahasreṇa saṃsahasrābhyām saṃsahasraiḥ
Dativesaṃsahasrāya saṃsahasrābhyām saṃsahasrebhyaḥ
Ablativesaṃsahasrāt saṃsahasrābhyām saṃsahasrebhyaḥ
Genitivesaṃsahasrasya saṃsahasrayoḥ saṃsahasrāṇām
Locativesaṃsahasre saṃsahasrayoḥ saṃsahasreṣu

Compound saṃsahasra -

Adverb -saṃsahasram -saṃsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria