Declension table of ?saṃsahasra

Deva

MasculineSingularDualPlural
Nominativesaṃsahasraḥ saṃsahasrau saṃsahasrāḥ
Vocativesaṃsahasra saṃsahasrau saṃsahasrāḥ
Accusativesaṃsahasram saṃsahasrau saṃsahasrān
Instrumentalsaṃsahasreṇa saṃsahasrābhyām saṃsahasraiḥ saṃsahasrebhiḥ
Dativesaṃsahasrāya saṃsahasrābhyām saṃsahasrebhyaḥ
Ablativesaṃsahasrāt saṃsahasrābhyām saṃsahasrebhyaḥ
Genitivesaṃsahasrasya saṃsahasrayoḥ saṃsahasrāṇām
Locativesaṃsahasre saṃsahasrayoḥ saṃsahasreṣu

Compound saṃsahasra -

Adverb -saṃsahasram -saṃsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria