Declension table of ?saṃsaṅginī

Deva

FeminineSingularDualPlural
Nominativesaṃsaṅginī saṃsaṅginyau saṃsaṅginyaḥ
Vocativesaṃsaṅgini saṃsaṅginyau saṃsaṅginyaḥ
Accusativesaṃsaṅginīm saṃsaṅginyau saṃsaṅginīḥ
Instrumentalsaṃsaṅginyā saṃsaṅginībhyām saṃsaṅginībhiḥ
Dativesaṃsaṅginyai saṃsaṅginībhyām saṃsaṅginībhyaḥ
Ablativesaṃsaṅginyāḥ saṃsaṅginībhyām saṃsaṅginībhyaḥ
Genitivesaṃsaṅginyāḥ saṃsaṅginyoḥ saṃsaṅginīnām
Locativesaṃsaṅginyām saṃsaṅginyoḥ saṃsaṅginīṣu

Compound saṃsaṅgini - saṃsaṅginī -

Adverb -saṃsaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria