Declension table of ?saṃsada

Deva

MasculineSingularDualPlural
Nominativesaṃsadaḥ saṃsadau saṃsadāḥ
Vocativesaṃsada saṃsadau saṃsadāḥ
Accusativesaṃsadam saṃsadau saṃsadān
Instrumentalsaṃsadena saṃsadābhyām saṃsadaiḥ saṃsadebhiḥ
Dativesaṃsadāya saṃsadābhyām saṃsadebhyaḥ
Ablativesaṃsadāt saṃsadābhyām saṃsadebhyaḥ
Genitivesaṃsadasya saṃsadayoḥ saṃsadānām
Locativesaṃsade saṃsadayoḥ saṃsadeṣu

Compound saṃsada -

Adverb -saṃsadam -saṃsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria