Declension table of ?saṃsad

Deva

NeuterSingularDualPlural
Nominativesaṃsat saṃsadī saṃsandi
Vocativesaṃsat saṃsadī saṃsandi
Accusativesaṃsat saṃsadī saṃsandi
Instrumentalsaṃsadā saṃsadbhyām saṃsadbhiḥ
Dativesaṃsade saṃsadbhyām saṃsadbhyaḥ
Ablativesaṃsadaḥ saṃsadbhyām saṃsadbhyaḥ
Genitivesaṃsadaḥ saṃsadoḥ saṃsadām
Locativesaṃsadi saṃsadoḥ saṃsatsu

Compound saṃsat -

Adverb -saṃsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria