Declension table of ?saṃsad

Deva

FeminineSingularDualPlural
Nominativesaṃsat saṃsadau saṃsadaḥ
Vocativesaṃsat saṃsadau saṃsadaḥ
Accusativesaṃsadam saṃsadau saṃsadaḥ
Instrumentalsaṃsadā saṃsadbhyām saṃsadbhiḥ
Dativesaṃsade saṃsadbhyām saṃsadbhyaḥ
Ablativesaṃsadaḥ saṃsadbhyām saṃsadbhyaḥ
Genitivesaṃsadaḥ saṃsadoḥ saṃsadām
Locativesaṃsadi saṃsadoḥ saṃsatsu

Compound saṃsat -

Adverb -saṃsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria