Declension table of saṃsad_2

Deva

FeminineSingularDualPlural
Nominativesaṃsat saṃsadau saṃsadaḥ
Vocativesaṃsat saṃsadau saṃsadaḥ
Accusativesaṃsadam saṃsadau saṃsadaḥ
Instrumentalsaṃsadā saṃsadbhyām saṃsadbhiḥ
Dativesaṃsade saṃsadbhyām saṃsadbhyaḥ
Ablativesaṃsadaḥ saṃsadbhyām saṃsadbhyaḥ
Genitivesaṃsadaḥ saṃsadoḥ saṃsadām
Locativesaṃsadi saṃsadoḥ saṃsatsu

Compound saṃsat -

Adverb -saṃsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria